Declension table of paścāttara

Deva

NeuterSingularDualPlural
Nominativepaścāttaram paścāttare paścāttarāṇi
Vocativepaścāttara paścāttare paścāttarāṇi
Accusativepaścāttaram paścāttare paścāttarāṇi
Instrumentalpaścāttareṇa paścāttarābhyām paścāttaraiḥ
Dativepaścāttarāya paścāttarābhyām paścāttarebhyaḥ
Ablativepaścāttarāt paścāttarābhyām paścāttarebhyaḥ
Genitivepaścāttarasya paścāttarayoḥ paścāttarāṇām
Locativepaścāttare paścāttarayoḥ paścāttareṣu

Compound paścāttara -

Adverb -paścāttaram -paścāttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria