Declension table of paścāttara

Deva

MasculineSingularDualPlural
Nominativepaścāttaraḥ paścāttarau paścāttarāḥ
Vocativepaścāttara paścāttarau paścāttarāḥ
Accusativepaścāttaram paścāttarau paścāttarān
Instrumentalpaścāttareṇa paścāttarābhyām paścāttaraiḥ paścāttarebhiḥ
Dativepaścāttarāya paścāttarābhyām paścāttarebhyaḥ
Ablativepaścāttarāt paścāttarābhyām paścāttarebhyaḥ
Genitivepaścāttarasya paścāttarayoḥ paścāttarāṇām
Locativepaścāttare paścāttarayoḥ paścāttareṣu

Compound paścāttara -

Adverb -paścāttaram -paścāttarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria