Declension table of ?paścāttāpinī

Deva

FeminineSingularDualPlural
Nominativepaścāttāpinī paścāttāpinyau paścāttāpinyaḥ
Vocativepaścāttāpini paścāttāpinyau paścāttāpinyaḥ
Accusativepaścāttāpinīm paścāttāpinyau paścāttāpinīḥ
Instrumentalpaścāttāpinyā paścāttāpinībhyām paścāttāpinībhiḥ
Dativepaścāttāpinyai paścāttāpinībhyām paścāttāpinībhyaḥ
Ablativepaścāttāpinyāḥ paścāttāpinībhyām paścāttāpinībhyaḥ
Genitivepaścāttāpinyāḥ paścāttāpinyoḥ paścāttāpinīnām
Locativepaścāttāpinyām paścāttāpinyoḥ paścāttāpinīṣu

Compound paścāttāpini - paścāttāpinī -

Adverb -paścāttāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria