Declension table of ?paścāttāpasamanvitā

Deva

FeminineSingularDualPlural
Nominativepaścāttāpasamanvitā paścāttāpasamanvite paścāttāpasamanvitāḥ
Vocativepaścāttāpasamanvite paścāttāpasamanvite paścāttāpasamanvitāḥ
Accusativepaścāttāpasamanvitām paścāttāpasamanvite paścāttāpasamanvitāḥ
Instrumentalpaścāttāpasamanvitayā paścāttāpasamanvitābhyām paścāttāpasamanvitābhiḥ
Dativepaścāttāpasamanvitāyai paścāttāpasamanvitābhyām paścāttāpasamanvitābhyaḥ
Ablativepaścāttāpasamanvitāyāḥ paścāttāpasamanvitābhyām paścāttāpasamanvitābhyaḥ
Genitivepaścāttāpasamanvitāyāḥ paścāttāpasamanvitayoḥ paścāttāpasamanvitānām
Locativepaścāttāpasamanvitāyām paścāttāpasamanvitayoḥ paścāttāpasamanvitāsu

Adverb -paścāttāpasamanvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria