Declension table of ?paścāttāpahatā

Deva

FeminineSingularDualPlural
Nominativepaścāttāpahatā paścāttāpahate paścāttāpahatāḥ
Vocativepaścāttāpahate paścāttāpahate paścāttāpahatāḥ
Accusativepaścāttāpahatām paścāttāpahate paścāttāpahatāḥ
Instrumentalpaścāttāpahatayā paścāttāpahatābhyām paścāttāpahatābhiḥ
Dativepaścāttāpahatāyai paścāttāpahatābhyām paścāttāpahatābhyaḥ
Ablativepaścāttāpahatāyāḥ paścāttāpahatābhyām paścāttāpahatābhyaḥ
Genitivepaścāttāpahatāyāḥ paścāttāpahatayoḥ paścāttāpahatānām
Locativepaścāttāpahatāyām paścāttāpahatayoḥ paścāttāpahatāsu

Adverb -paścāttāpahatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria