Declension table of paścāttāpahata

Deva

NeuterSingularDualPlural
Nominativepaścāttāpahatam paścāttāpahate paścāttāpahatāni
Vocativepaścāttāpahata paścāttāpahate paścāttāpahatāni
Accusativepaścāttāpahatam paścāttāpahate paścāttāpahatāni
Instrumentalpaścāttāpahatena paścāttāpahatābhyām paścāttāpahataiḥ
Dativepaścāttāpahatāya paścāttāpahatābhyām paścāttāpahatebhyaḥ
Ablativepaścāttāpahatāt paścāttāpahatābhyām paścāttāpahatebhyaḥ
Genitivepaścāttāpahatasya paścāttāpahatayoḥ paścāttāpahatānām
Locativepaścāttāpahate paścāttāpahatayoḥ paścāttāpahateṣu

Compound paścāttāpahata -

Adverb -paścāttāpahatam -paścāttāpahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria