Declension table of paścāttāpa

Deva

MasculineSingularDualPlural
Nominativepaścāttāpaḥ paścāttāpau paścāttāpāḥ
Vocativepaścāttāpa paścāttāpau paścāttāpāḥ
Accusativepaścāttāpam paścāttāpau paścāttāpān
Instrumentalpaścāttāpena paścāttāpābhyām paścāttāpaiḥ paścāttāpebhiḥ
Dativepaścāttāpāya paścāttāpābhyām paścāttāpebhyaḥ
Ablativepaścāttāpāt paścāttāpābhyām paścāttāpebhyaḥ
Genitivepaścāttāpasya paścāttāpayoḥ paścāttāpānām
Locativepaścāttāpe paścāttāpayoḥ paścāttāpeṣu

Compound paścāttāpa -

Adverb -paścāttāpam -paścāttāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria