Declension table of ?paścātsadā

Deva

FeminineSingularDualPlural
Nominativepaścātsadā paścātsade paścātsadāḥ
Vocativepaścātsade paścātsade paścātsadāḥ
Accusativepaścātsadām paścātsade paścātsadāḥ
Instrumentalpaścātsadayā paścātsadābhyām paścātsadābhiḥ
Dativepaścātsadāyai paścātsadābhyām paścātsadābhyaḥ
Ablativepaścātsadāyāḥ paścātsadābhyām paścātsadābhyaḥ
Genitivepaścātsadāyāḥ paścātsadayoḥ paścātsadānām
Locativepaścātsadāyām paścātsadayoḥ paścātsadāsu

Adverb -paścātsadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria