Declension table of ?paścātsad

Deva

NeuterSingularDualPlural
Nominativepaścātsat paścātsadī paścātsandi
Vocativepaścātsat paścātsadī paścātsandi
Accusativepaścātsat paścātsadī paścātsandi
Instrumentalpaścātsadā paścātsadbhyām paścātsadbhiḥ
Dativepaścātsade paścātsadbhyām paścātsadbhyaḥ
Ablativepaścātsadaḥ paścātsadbhyām paścātsadbhyaḥ
Genitivepaścātsadaḥ paścātsadoḥ paścātsadām
Locativepaścātsadi paścātsadoḥ paścātsatsu

Compound paścātsat -

Adverb -paścātsat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria