Declension table of ?paścātkṛta

Deva

NeuterSingularDualPlural
Nominativepaścātkṛtam paścātkṛte paścātkṛtāni
Vocativepaścātkṛta paścātkṛte paścātkṛtāni
Accusativepaścātkṛtam paścātkṛte paścātkṛtāni
Instrumentalpaścātkṛtena paścātkṛtābhyām paścātkṛtaiḥ
Dativepaścātkṛtāya paścātkṛtābhyām paścātkṛtebhyaḥ
Ablativepaścātkṛtāt paścātkṛtābhyām paścātkṛtebhyaḥ
Genitivepaścātkṛtasya paścātkṛtayoḥ paścātkṛtānām
Locativepaścātkṛte paścātkṛtayoḥ paścātkṛteṣu

Compound paścātkṛta -

Adverb -paścātkṛtam -paścātkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria