Declension table of ?paścārdhya

Deva

MasculineSingularDualPlural
Nominativepaścārdhyaḥ paścārdhyau paścārdhyāḥ
Vocativepaścārdhya paścārdhyau paścārdhyāḥ
Accusativepaścārdhyam paścārdhyau paścārdhyān
Instrumentalpaścārdhyena paścārdhyābhyām paścārdhyaiḥ paścārdhyebhiḥ
Dativepaścārdhyāya paścārdhyābhyām paścārdhyebhyaḥ
Ablativepaścārdhyāt paścārdhyābhyām paścārdhyebhyaḥ
Genitivepaścārdhyasya paścārdhyayoḥ paścārdhyānām
Locativepaścārdhye paścārdhyayoḥ paścārdhyeṣu

Compound paścārdhya -

Adverb -paścārdhyam -paścārdhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria