Declension table of paścānutāpa

Deva

MasculineSingularDualPlural
Nominativepaścānutāpaḥ paścānutāpau paścānutāpāḥ
Vocativepaścānutāpa paścānutāpau paścānutāpāḥ
Accusativepaścānutāpam paścānutāpau paścānutāpān
Instrumentalpaścānutāpena paścānutāpābhyām paścānutāpaiḥ paścānutāpebhiḥ
Dativepaścānutāpāya paścānutāpābhyām paścānutāpebhyaḥ
Ablativepaścānutāpāt paścānutāpābhyām paścānutāpebhyaḥ
Genitivepaścānutāpasya paścānutāpayoḥ paścānutāpānām
Locativepaścānutāpe paścānutāpayoḥ paścānutāpeṣu

Compound paścānutāpa -

Adverb -paścānutāpam -paścānutāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria