Declension table of ?paścānnatā

Deva

FeminineSingularDualPlural
Nominativepaścānnatā paścānnate paścānnatāḥ
Vocativepaścānnate paścānnate paścānnatāḥ
Accusativepaścānnatām paścānnate paścānnatāḥ
Instrumentalpaścānnatayā paścānnatābhyām paścānnatābhiḥ
Dativepaścānnatāyai paścānnatābhyām paścānnatābhyaḥ
Ablativepaścānnatāyāḥ paścānnatābhyām paścānnatābhyaḥ
Genitivepaścānnatāyāḥ paścānnatayoḥ paścānnatānām
Locativepaścānnatāyām paścānnatayoḥ paścānnatāsu

Adverb -paścānnatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria