Declension table of ?paścānnata

Deva

NeuterSingularDualPlural
Nominativepaścānnatam paścānnate paścānnatāni
Vocativepaścānnata paścānnate paścānnatāni
Accusativepaścānnatam paścānnate paścānnatāni
Instrumentalpaścānnatena paścānnatābhyām paścānnataiḥ
Dativepaścānnatāya paścānnatābhyām paścānnatebhyaḥ
Ablativepaścānnatāt paścānnatābhyām paścānnatebhyaḥ
Genitivepaścānnatasya paścānnatayoḥ paścānnatānām
Locativepaścānnate paścānnatayoḥ paścānnateṣu

Compound paścānnata -

Adverb -paścānnatam -paścānnatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria