Declension table of ?paścānnata

Deva

MasculineSingularDualPlural
Nominativepaścānnataḥ paścānnatau paścānnatāḥ
Vocativepaścānnata paścānnatau paścānnatāḥ
Accusativepaścānnatam paścānnatau paścānnatān
Instrumentalpaścānnatena paścānnatābhyām paścānnataiḥ paścānnatebhiḥ
Dativepaścānnatāya paścānnatābhyām paścānnatebhyaḥ
Ablativepaścānnatāt paścānnatābhyām paścānnatebhyaḥ
Genitivepaścānnatasya paścānnatayoḥ paścānnatānām
Locativepaścānnate paścānnatayoḥ paścānnateṣu

Compound paścānnata -

Adverb -paścānnatam -paścānnatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria