Declension table of ?paścānmukhāśritā

Deva

FeminineSingularDualPlural
Nominativepaścānmukhāśritā paścānmukhāśrite paścānmukhāśritāḥ
Vocativepaścānmukhāśrite paścānmukhāśrite paścānmukhāśritāḥ
Accusativepaścānmukhāśritām paścānmukhāśrite paścānmukhāśritāḥ
Instrumentalpaścānmukhāśritayā paścānmukhāśritābhyām paścānmukhāśritābhiḥ
Dativepaścānmukhāśritāyai paścānmukhāśritābhyām paścānmukhāśritābhyaḥ
Ablativepaścānmukhāśritāyāḥ paścānmukhāśritābhyām paścānmukhāśritābhyaḥ
Genitivepaścānmukhāśritāyāḥ paścānmukhāśritayoḥ paścānmukhāśritānām
Locativepaścānmukhāśritāyām paścānmukhāśritayoḥ paścānmukhāśritāsu

Adverb -paścānmukhāśritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria