Declension table of ?paścānmukhāśrita

Deva

NeuterSingularDualPlural
Nominativepaścānmukhāśritam paścānmukhāśrite paścānmukhāśritāni
Vocativepaścānmukhāśrita paścānmukhāśrite paścānmukhāśritāni
Accusativepaścānmukhāśritam paścānmukhāśrite paścānmukhāśritāni
Instrumentalpaścānmukhāśritena paścānmukhāśritābhyām paścānmukhāśritaiḥ
Dativepaścānmukhāśritāya paścānmukhāśritābhyām paścānmukhāśritebhyaḥ
Ablativepaścānmukhāśritāt paścānmukhāśritābhyām paścānmukhāśritebhyaḥ
Genitivepaścānmukhāśritasya paścānmukhāśritayoḥ paścānmukhāśritānām
Locativepaścānmukhāśrite paścānmukhāśritayoḥ paścānmukhāśriteṣu

Compound paścānmukhāśrita -

Adverb -paścānmukhāśritam -paścānmukhāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria