Declension table of ?paścāja

Deva

NeuterSingularDualPlural
Nominativepaścājam paścāje paścājāni
Vocativepaścāja paścāje paścājāni
Accusativepaścājam paścāje paścājāni
Instrumentalpaścājena paścājābhyām paścājaiḥ
Dativepaścājāya paścājābhyām paścājebhyaḥ
Ablativepaścājāt paścājābhyām paścājebhyaḥ
Genitivepaścājasya paścājayoḥ paścājānām
Locativepaścāje paścājayoḥ paścājeṣu

Compound paścāja -

Adverb -paścājam -paścājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria