Declension table of ?paścāja

Deva

MasculineSingularDualPlural
Nominativepaścājaḥ paścājau paścājāḥ
Vocativepaścāja paścājau paścājāḥ
Accusativepaścājam paścājau paścājān
Instrumentalpaścājena paścājābhyām paścājaiḥ paścājebhiḥ
Dativepaścājāya paścājābhyām paścājebhyaḥ
Ablativepaścājāt paścājābhyām paścājebhyaḥ
Genitivepaścājasya paścājayoḥ paścājānām
Locativepaścāje paścājayoḥ paścājeṣu

Compound paścāja -

Adverb -paścājam -paścājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria