Declension table of ?paścādvartinī

Deva

FeminineSingularDualPlural
Nominativepaścādvartinī paścādvartinyau paścādvartinyaḥ
Vocativepaścādvartini paścādvartinyau paścādvartinyaḥ
Accusativepaścādvartinīm paścādvartinyau paścādvartinīḥ
Instrumentalpaścādvartinyā paścādvartinībhyām paścādvartinībhiḥ
Dativepaścādvartinyai paścādvartinībhyām paścādvartinībhyaḥ
Ablativepaścādvartinyāḥ paścādvartinībhyām paścādvartinībhyaḥ
Genitivepaścādvartinyāḥ paścādvartinyoḥ paścādvartinīnām
Locativepaścādvartinyām paścādvartinyoḥ paścādvartinīṣu

Compound paścādvartini - paścādvartinī -

Adverb -paścādvartini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria