Declension table of ?paścādoṣa

Deva

MasculineSingularDualPlural
Nominativepaścādoṣaḥ paścādoṣau paścādoṣāḥ
Vocativepaścādoṣa paścādoṣau paścādoṣāḥ
Accusativepaścādoṣam paścādoṣau paścādoṣān
Instrumentalpaścādoṣeṇa paścādoṣābhyām paścādoṣaiḥ paścādoṣebhiḥ
Dativepaścādoṣāya paścādoṣābhyām paścādoṣebhyaḥ
Ablativepaścādoṣāt paścādoṣābhyām paścādoṣebhyaḥ
Genitivepaścādoṣasya paścādoṣayoḥ paścādoṣāṇām
Locativepaścādoṣe paścādoṣayoḥ paścādoṣeṣu

Compound paścādoṣa -

Adverb -paścādoṣam -paścādoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria