Declension table of ?paścādbhāgā

Deva

FeminineSingularDualPlural
Nominativepaścādbhāgā paścādbhāge paścādbhāgāḥ
Vocativepaścādbhāge paścādbhāge paścādbhāgāḥ
Accusativepaścādbhāgām paścādbhāge paścādbhāgāḥ
Instrumentalpaścādbhāgayā paścādbhāgābhyām paścādbhāgābhiḥ
Dativepaścādbhāgāyai paścādbhāgābhyām paścādbhāgābhyaḥ
Ablativepaścādbhāgāyāḥ paścādbhāgābhyām paścādbhāgābhyaḥ
Genitivepaścādbhāgāyāḥ paścādbhāgayoḥ paścādbhāgānām
Locativepaścādbhāgāyām paścādbhāgayoḥ paścādbhāgāsu

Adverb -paścādbhāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria