Declension table of ?paścādapavarga

Deva

NeuterSingularDualPlural
Nominativepaścādapavargam paścādapavarge paścādapavargāṇi
Vocativepaścādapavarga paścādapavarge paścādapavargāṇi
Accusativepaścādapavargam paścādapavarge paścādapavargāṇi
Instrumentalpaścādapavargeṇa paścādapavargābhyām paścādapavargaiḥ
Dativepaścādapavargāya paścādapavargābhyām paścādapavargebhyaḥ
Ablativepaścādapavargāt paścādapavargābhyām paścādapavargebhyaḥ
Genitivepaścādapavargasya paścādapavargayoḥ paścādapavargāṇām
Locativepaścādapavarge paścādapavargayoḥ paścādapavargeṣu

Compound paścādapavarga -

Adverb -paścādapavargam -paścādapavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria