Declension table of ?paścādapavarga

Deva

MasculineSingularDualPlural
Nominativepaścādapavargaḥ paścādapavargau paścādapavargāḥ
Vocativepaścādapavarga paścādapavargau paścādapavargāḥ
Accusativepaścādapavargam paścādapavargau paścādapavargān
Instrumentalpaścādapavargeṇa paścādapavargābhyām paścādapavargaiḥ paścādapavargebhiḥ
Dativepaścādapavargāya paścādapavargābhyām paścādapavargebhyaḥ
Ablativepaścādapavargāt paścādapavargābhyām paścādapavargebhyaḥ
Genitivepaścādapavargasya paścādapavargayoḥ paścādapavargāṇām
Locativepaścādapavarge paścādapavargayoḥ paścādapavargeṣu

Compound paścādapavarga -

Adverb -paścādapavargam -paścādapavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria