Declension table of ?paścādanvavasāyinī

Deva

FeminineSingularDualPlural
Nominativepaścādanvavasāyinī paścādanvavasāyinyau paścādanvavasāyinyaḥ
Vocativepaścādanvavasāyini paścādanvavasāyinyau paścādanvavasāyinyaḥ
Accusativepaścādanvavasāyinīm paścādanvavasāyinyau paścādanvavasāyinīḥ
Instrumentalpaścādanvavasāyinyā paścādanvavasāyinībhyām paścādanvavasāyinībhiḥ
Dativepaścādanvavasāyinyai paścādanvavasāyinībhyām paścādanvavasāyinībhyaḥ
Ablativepaścādanvavasāyinyāḥ paścādanvavasāyinībhyām paścādanvavasāyinībhyaḥ
Genitivepaścādanvavasāyinyāḥ paścādanvavasāyinyoḥ paścādanvavasāyinīnām
Locativepaścādanvavasāyinyām paścādanvavasāyinyoḥ paścādanvavasāyinīṣu

Compound paścādanvavasāyini - paścādanvavasāyinī -

Adverb -paścādanvavasāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria