Declension table of ?paścāccara

Deva

NeuterSingularDualPlural
Nominativepaścāccaram paścāccare paścāccarāṇi
Vocativepaścāccara paścāccare paścāccarāṇi
Accusativepaścāccaram paścāccare paścāccarāṇi
Instrumentalpaścāccareṇa paścāccarābhyām paścāccaraiḥ
Dativepaścāccarāya paścāccarābhyām paścāccarebhyaḥ
Ablativepaścāccarāt paścāccarābhyām paścāccarebhyaḥ
Genitivepaścāccarasya paścāccarayoḥ paścāccarāṇām
Locativepaścāccare paścāccarayoḥ paścāccareṣu

Compound paścāccara -

Adverb -paścāccaram -paścāccarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria