Declension table of ?paścāccara

Deva

MasculineSingularDualPlural
Nominativepaścāccaraḥ paścāccarau paścāccarāḥ
Vocativepaścāccara paścāccarau paścāccarāḥ
Accusativepaścāccaram paścāccarau paścāccarān
Instrumentalpaścāccareṇa paścāccarābhyām paścāccaraiḥ paścāccarebhiḥ
Dativepaścāccarāya paścāccarābhyām paścāccarebhyaḥ
Ablativepaścāccarāt paścāccarābhyām paścāccarebhyaḥ
Genitivepaścāccarasya paścāccarayoḥ paścāccarāṇām
Locativepaścāccare paścāccarayoḥ paścāccareṣu

Compound paścāccara -

Adverb -paścāccaram -paścāccarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria