Declension table of ?paśavyavāhana

Deva

NeuterSingularDualPlural
Nominativepaśavyavāhanam paśavyavāhane paśavyavāhanāni
Vocativepaśavyavāhana paśavyavāhane paśavyavāhanāni
Accusativepaśavyavāhanam paśavyavāhane paśavyavāhanāni
Instrumentalpaśavyavāhanena paśavyavāhanābhyām paśavyavāhanaiḥ
Dativepaśavyavāhanāya paśavyavāhanābhyām paśavyavāhanebhyaḥ
Ablativepaśavyavāhanāt paśavyavāhanābhyām paśavyavāhanebhyaḥ
Genitivepaśavyavāhanasya paśavyavāhanayoḥ paśavyavāhanānām
Locativepaśavyavāhane paśavyavāhanayoḥ paśavyavāhaneṣu

Compound paśavyavāhana -

Adverb -paśavyavāhanam -paśavyavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria