Declension table of ?paśavyatamā

Deva

FeminineSingularDualPlural
Nominativepaśavyatamā paśavyatame paśavyatamāḥ
Vocativepaśavyatame paśavyatame paśavyatamāḥ
Accusativepaśavyatamām paśavyatame paśavyatamāḥ
Instrumentalpaśavyatamayā paśavyatamābhyām paśavyatamābhiḥ
Dativepaśavyatamāyai paśavyatamābhyām paśavyatamābhyaḥ
Ablativepaśavyatamāyāḥ paśavyatamābhyām paśavyatamābhyaḥ
Genitivepaśavyatamāyāḥ paśavyatamayoḥ paśavyatamānām
Locativepaśavyatamāyām paśavyatamayoḥ paśavyatamāsu

Adverb -paśavyatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria