Declension table of ?paśānupūrvī

Deva

FeminineSingularDualPlural
Nominativepaśānupūrvī paśānupūrvyau paśānupūrvyaḥ
Vocativepaśānupūrvi paśānupūrvyau paśānupūrvyaḥ
Accusativepaśānupūrvīm paśānupūrvyau paśānupūrvīḥ
Instrumentalpaśānupūrvyā paśānupūrvībhyām paśānupūrvībhiḥ
Dativepaśānupūrvyai paśānupūrvībhyām paśānupūrvībhyaḥ
Ablativepaśānupūrvyāḥ paśānupūrvībhyām paśānupūrvībhyaḥ
Genitivepaśānupūrvyāḥ paśānupūrvyoḥ paśānupūrvīṇām
Locativepaśānupūrvyām paśānupūrvyoḥ paśānupūrvīṣu

Compound paśānupūrvi - paśānupūrvī -

Adverb -paśānupūrvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria