Declension table of ?payomānuṣī

Deva

FeminineSingularDualPlural
Nominativepayomānuṣī payomānuṣyau payomānuṣyaḥ
Vocativepayomānuṣi payomānuṣyau payomānuṣyaḥ
Accusativepayomānuṣīm payomānuṣyau payomānuṣīḥ
Instrumentalpayomānuṣyā payomānuṣībhyām payomānuṣībhiḥ
Dativepayomānuṣyai payomānuṣībhyām payomānuṣībhyaḥ
Ablativepayomānuṣyāḥ payomānuṣībhyām payomānuṣībhyaḥ
Genitivepayomānuṣyāḥ payomānuṣyoḥ payomānuṣīṇām
Locativepayomānuṣyām payomānuṣyoḥ payomānuṣīṣu

Compound payomānuṣi - payomānuṣī -

Adverb -payomānuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria