Declension table of ?payomṛtatīrtha

Deva

NeuterSingularDualPlural
Nominativepayomṛtatīrtham payomṛtatīrthe payomṛtatīrthāni
Vocativepayomṛtatīrtha payomṛtatīrthe payomṛtatīrthāni
Accusativepayomṛtatīrtham payomṛtatīrthe payomṛtatīrthāni
Instrumentalpayomṛtatīrthena payomṛtatīrthābhyām payomṛtatīrthaiḥ
Dativepayomṛtatīrthāya payomṛtatīrthābhyām payomṛtatīrthebhyaḥ
Ablativepayomṛtatīrthāt payomṛtatīrthābhyām payomṛtatīrthebhyaḥ
Genitivepayomṛtatīrthasya payomṛtatīrthayoḥ payomṛtatīrthānām
Locativepayomṛtatīrthe payomṛtatīrthayoḥ payomṛtatīrtheṣu

Compound payomṛtatīrtha -

Adverb -payomṛtatīrtham -payomṛtatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria