Declension table of ?payolatā

Deva

FeminineSingularDualPlural
Nominativepayolatā payolate payolatāḥ
Vocativepayolate payolate payolatāḥ
Accusativepayolatām payolate payolatāḥ
Instrumentalpayolatayā payolatābhyām payolatābhiḥ
Dativepayolatāyai payolatābhyām payolatābhyaḥ
Ablativepayolatāyāḥ payolatābhyām payolatābhyaḥ
Genitivepayolatāyāḥ payolatayoḥ payolatānām
Locativepayolatāyām payolatayoḥ payolatāsu

Adverb -payolatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria