Declension table of ?payoghana

Deva

MasculineSingularDualPlural
Nominativepayoghanaḥ payoghanau payoghanāḥ
Vocativepayoghana payoghanau payoghanāḥ
Accusativepayoghanam payoghanau payoghanān
Instrumentalpayoghanena payoghanābhyām payoghanaiḥ payoghanebhiḥ
Dativepayoghanāya payoghanābhyām payoghanebhyaḥ
Ablativepayoghanāt payoghanābhyām payoghanebhyaḥ
Genitivepayoghanasya payoghanayoḥ payoghanānām
Locativepayoghane payoghanayoḥ payoghaneṣu

Compound payoghana -

Adverb -payoghanam -payoghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria