Declension table of ?payogaḍa

Deva

MasculineSingularDualPlural
Nominativepayogaḍaḥ payogaḍau payogaḍāḥ
Vocativepayogaḍa payogaḍau payogaḍāḥ
Accusativepayogaḍam payogaḍau payogaḍān
Instrumentalpayogaḍena payogaḍābhyām payogaḍaiḥ payogaḍebhiḥ
Dativepayogaḍāya payogaḍābhyām payogaḍebhyaḥ
Ablativepayogaḍāt payogaḍābhyām payogaḍebhyaḥ
Genitivepayogaḍasya payogaḍayoḥ payogaḍānām
Locativepayogaḍe payogaḍayoḥ payogaḍeṣu

Compound payogaḍa -

Adverb -payogaḍam -payogaḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria