Declension table of ?payodhija

Deva

NeuterSingularDualPlural
Nominativepayodhijam payodhije payodhijāni
Vocativepayodhija payodhije payodhijāni
Accusativepayodhijam payodhije payodhijāni
Instrumentalpayodhijena payodhijābhyām payodhijaiḥ
Dativepayodhijāya payodhijābhyām payodhijebhyaḥ
Ablativepayodhijāt payodhijābhyām payodhijebhyaḥ
Genitivepayodhijasya payodhijayoḥ payodhijānām
Locativepayodhije payodhijayoḥ payodhijeṣu

Compound payodhija -

Adverb -payodhijam -payodhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria