Declension table of ?payodhārāgṛha

Deva

NeuterSingularDualPlural
Nominativepayodhārāgṛham payodhārāgṛhe payodhārāgṛhāṇi
Vocativepayodhārāgṛha payodhārāgṛhe payodhārāgṛhāṇi
Accusativepayodhārāgṛham payodhārāgṛhe payodhārāgṛhāṇi
Instrumentalpayodhārāgṛheṇa payodhārāgṛhābhyām payodhārāgṛhaiḥ
Dativepayodhārāgṛhāya payodhārāgṛhābhyām payodhārāgṛhebhyaḥ
Ablativepayodhārāgṛhāt payodhārāgṛhābhyām payodhārāgṛhebhyaḥ
Genitivepayodhārāgṛhasya payodhārāgṛhayoḥ payodhārāgṛhāṇām
Locativepayodhārāgṛhe payodhārāgṛhayoḥ payodhārāgṛheṣu

Compound payodhārāgṛha -

Adverb -payodhārāgṛham -payodhārāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria