Declension table of ?payiṣṭhā

Deva

FeminineSingularDualPlural
Nominativepayiṣṭhā payiṣṭhe payiṣṭhāḥ
Vocativepayiṣṭhe payiṣṭhe payiṣṭhāḥ
Accusativepayiṣṭhām payiṣṭhe payiṣṭhāḥ
Instrumentalpayiṣṭhayā payiṣṭhābhyām payiṣṭhābhiḥ
Dativepayiṣṭhāyai payiṣṭhābhyām payiṣṭhābhyaḥ
Ablativepayiṣṭhāyāḥ payiṣṭhābhyām payiṣṭhābhyaḥ
Genitivepayiṣṭhāyāḥ payiṣṭhayoḥ payiṣṭhānām
Locativepayiṣṭhāyām payiṣṭhayoḥ payiṣṭhāsu

Adverb -payiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria