Declension table of ?payaścaya

Deva

MasculineSingularDualPlural
Nominativepayaścayaḥ payaścayau payaścayāḥ
Vocativepayaścaya payaścayau payaścayāḥ
Accusativepayaścayam payaścayau payaścayān
Instrumentalpayaścayena payaścayābhyām payaścayaiḥ payaścayebhiḥ
Dativepayaścayāya payaścayābhyām payaścayebhyaḥ
Ablativepayaścayāt payaścayābhyām payaścayebhyaḥ
Genitivepayaścayasya payaścayayoḥ payaścayānām
Locativepayaścaye payaścayayoḥ payaścayeṣu

Compound payaścaya -

Adverb -payaścayam -payaścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria