Declension table of payasvat

Deva

MasculineSingularDualPlural
Nominativepayasvān payasvantau payasvantaḥ
Vocativepayasvan payasvantau payasvantaḥ
Accusativepayasvantam payasvantau payasvataḥ
Instrumentalpayasvatā payasvadbhyām payasvadbhiḥ
Dativepayasvate payasvadbhyām payasvadbhyaḥ
Ablativepayasvataḥ payasvadbhyām payasvadbhyaḥ
Genitivepayasvataḥ payasvatoḥ payasvatām
Locativepayasvati payasvatoḥ payasvatsu

Compound payasvat -

Adverb -payasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria