Declension table of ?payasvala

Deva

MasculineSingularDualPlural
Nominativepayasvalaḥ payasvalau payasvalāḥ
Vocativepayasvala payasvalau payasvalāḥ
Accusativepayasvalam payasvalau payasvalān
Instrumentalpayasvalena payasvalābhyām payasvalaiḥ payasvalebhiḥ
Dativepayasvalāya payasvalābhyām payasvalebhyaḥ
Ablativepayasvalāt payasvalābhyām payasvalebhyaḥ
Genitivepayasvalasya payasvalayoḥ payasvalānām
Locativepayasvale payasvalayoḥ payasvaleṣu

Compound payasvala -

Adverb -payasvalam -payasvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria