Declension table of ?payaspā

Deva

MasculineSingularDualPlural
Nominativepayaspāḥ payaspau payaspāḥ
Vocativepayaspāḥ payaspau payaspāḥ
Accusativepayaspām payaspau payaspāḥ payaspaḥ
Instrumentalpayaspā payaspābhyām payaspābhiḥ
Dativepayaspe payaspābhyām payaspābhyaḥ
Ablativepayaspaḥ payaspābhyām payaspābhyaḥ
Genitivepayaspaḥ payaspoḥ payaspām payaspanām
Locativepayaspi payaspoḥ payaspāsu

Compound payaspā -

Adverb -payaspam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria