Declension table of ?payaskāma

Deva

MasculineSingularDualPlural
Nominativepayaskāmaḥ payaskāmau payaskāmāḥ
Vocativepayaskāma payaskāmau payaskāmāḥ
Accusativepayaskāmam payaskāmau payaskāmān
Instrumentalpayaskāmena payaskāmābhyām payaskāmaiḥ payaskāmebhiḥ
Dativepayaskāmāya payaskāmābhyām payaskāmebhyaḥ
Ablativepayaskāmāt payaskāmābhyām payaskāmebhyaḥ
Genitivepayaskāmasya payaskāmayoḥ payaskāmānām
Locativepayaskāme payaskāmayoḥ payaskāmeṣu

Compound payaskāma -

Adverb -payaskāmam -payaskāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria