Declension table of ?payaskaṃsa

Deva

MasculineSingularDualPlural
Nominativepayaskaṃsaḥ payaskaṃsau payaskaṃsāḥ
Vocativepayaskaṃsa payaskaṃsau payaskaṃsāḥ
Accusativepayaskaṃsam payaskaṃsau payaskaṃsān
Instrumentalpayaskaṃsena payaskaṃsābhyām payaskaṃsaiḥ payaskaṃsebhiḥ
Dativepayaskaṃsāya payaskaṃsābhyām payaskaṃsebhyaḥ
Ablativepayaskaṃsāt payaskaṃsābhyām payaskaṃsebhyaḥ
Genitivepayaskaṃsasya payaskaṃsayoḥ payaskaṃsānām
Locativepayaskaṃse payaskaṃsayoḥ payaskaṃseṣu

Compound payaskaṃsa -

Adverb -payaskaṃsam -payaskaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria