Declension table of ?payaska

Deva

NeuterSingularDualPlural
Nominativepayaskam payaske payaskāni
Vocativepayaska payaske payaskāni
Accusativepayaskam payaske payaskāni
Instrumentalpayaskena payaskābhyām payaskaiḥ
Dativepayaskāya payaskābhyām payaskebhyaḥ
Ablativepayaskāt payaskābhyām payaskebhyaḥ
Genitivepayaskasya payaskayoḥ payaskānām
Locativepayaske payaskayoḥ payaskeṣu

Compound payaska -

Adverb -payaskam -payaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria