Declension table of ?payasiṣṭha

Deva

NeuterSingularDualPlural
Nominativepayasiṣṭham payasiṣṭhe payasiṣṭhāni
Vocativepayasiṣṭha payasiṣṭhe payasiṣṭhāni
Accusativepayasiṣṭham payasiṣṭhe payasiṣṭhāni
Instrumentalpayasiṣṭhena payasiṣṭhābhyām payasiṣṭhaiḥ
Dativepayasiṣṭhāya payasiṣṭhābhyām payasiṣṭhebhyaḥ
Ablativepayasiṣṭhāt payasiṣṭhābhyām payasiṣṭhebhyaḥ
Genitivepayasiṣṭhasya payasiṣṭhayoḥ payasiṣṭhānām
Locativepayasiṣṭhe payasiṣṭhayoḥ payasiṣṭheṣu

Compound payasiṣṭha -

Adverb -payasiṣṭham -payasiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria