Declension table of ?payaḥsāman

Deva

NeuterSingularDualPlural
Nominativepayaḥsāma payaḥsāmnī payaḥsāmāni
Vocativepayaḥsāman payaḥsāma payaḥsāmnī payaḥsāmāni
Accusativepayaḥsāma payaḥsāmnī payaḥsāmāni
Instrumentalpayaḥsāmnā payaḥsāmabhyām payaḥsāmabhiḥ
Dativepayaḥsāmne payaḥsāmabhyām payaḥsāmabhyaḥ
Ablativepayaḥsāmnaḥ payaḥsāmabhyām payaḥsāmabhyaḥ
Genitivepayaḥsāmnaḥ payaḥsāmnoḥ payaḥsāmnām
Locativepayaḥsāmni payaḥsāmani payaḥsāmnoḥ payaḥsāmasu

Compound payaḥsāma -

Adverb -payaḥsāma -payaḥsāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria