Declension table of ?payaḥpratibimba

Deva

NeuterSingularDualPlural
Nominativepayaḥpratibimbam payaḥpratibimbe payaḥpratibimbāni
Vocativepayaḥpratibimba payaḥpratibimbe payaḥpratibimbāni
Accusativepayaḥpratibimbam payaḥpratibimbe payaḥpratibimbāni
Instrumentalpayaḥpratibimbena payaḥpratibimbābhyām payaḥpratibimbaiḥ
Dativepayaḥpratibimbāya payaḥpratibimbābhyām payaḥpratibimbebhyaḥ
Ablativepayaḥpratibimbāt payaḥpratibimbābhyām payaḥpratibimbebhyaḥ
Genitivepayaḥpratibimbasya payaḥpratibimbayoḥ payaḥpratibimbānām
Locativepayaḥpratibimbe payaḥpratibimbayoḥ payaḥpratibimbeṣu

Compound payaḥpratibimba -

Adverb -payaḥpratibimbam -payaḥpratibimbāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria