Declension table of ?payaḥkandā

Deva

FeminineSingularDualPlural
Nominativepayaḥkandā payaḥkande payaḥkandāḥ
Vocativepayaḥkande payaḥkande payaḥkandāḥ
Accusativepayaḥkandām payaḥkande payaḥkandāḥ
Instrumentalpayaḥkandayā payaḥkandābhyām payaḥkandābhiḥ
Dativepayaḥkandāyai payaḥkandābhyām payaḥkandābhyaḥ
Ablativepayaḥkandāyāḥ payaḥkandābhyām payaḥkandābhyaḥ
Genitivepayaḥkandāyāḥ payaḥkandayoḥ payaḥkandānām
Locativepayaḥkandāyām payaḥkandayoḥ payaḥkandāsu

Adverb -payaḥkandam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria