Declension table of ?pavitravatī

Deva

FeminineSingularDualPlural
Nominativepavitravatī pavitravatyau pavitravatyaḥ
Vocativepavitravati pavitravatyau pavitravatyaḥ
Accusativepavitravatīm pavitravatyau pavitravatīḥ
Instrumentalpavitravatyā pavitravatībhyām pavitravatībhiḥ
Dativepavitravatyai pavitravatībhyām pavitravatībhyaḥ
Ablativepavitravatyāḥ pavitravatībhyām pavitravatībhyaḥ
Genitivepavitravatyāḥ pavitravatyoḥ pavitravatīnām
Locativepavitravatyām pavitravatyoḥ pavitravatīṣu

Compound pavitravati - pavitravatī -

Adverb -pavitravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria